Not known Facts About bhairav kavach

Wiki Article

ध्यायेन्नीलाद्रिकान्तं शशिशकलधरं मुण्डमालं महेशं

ಶೃಂಗಿಮಕರವಜ್ರೇಷು ಜ್ವರಾದಿವ್ಯಾಧಿವಹ್ನಿಷು

भक्तियुक्तेन मनसा कवचं पूजयेद्यदि ॥ २५॥



तत्र मन्त्राद्यक्षरं तु वासुदेवस्वरूपकम् ।

ನೇತ್ರೇ ಚ ಭೂತಹನನಃ ಸಾರಮೇಯಾನುಗೋ ಭ್ರುವೌ



लज्जाबीजं तथा विद्यान्मुक्तिदं परिकीर्तितम् ॥ ९॥

click here एतत् कवचमीशान तव स्नेहात् प्रकाशितम्

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

ಜಲೇ ತತ್ಪುರುಷಃ ಪಾತು ಸ್ಥಲೇ ಪಾತು ಗುರುಃ ಸದಾ

यो ददाति निषिद्धेभ्यः स वै भ्रष्टो भवेद्ध्रुवम्



कुरुद्वयं महेशानि मोहने परिकीर्तितम् ॥ ८॥

Report this wiki page